Getting My bhairav kavach To Work

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ



वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

೧೨



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಸ್ಕಂಧೌ ದೈತ್ಯರಿಪುಃ ಪಾತು ಬಾಹೂ ಅತುಲವಿಕ್ರಮಃ





ಸದ್ಯೋಜಾತಸ್ತು get more info ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page